A 569-16 Vārttikapāṭha

Manuscript culture infobox

Filmed in: A 569/16
Title: Vārttikapāṭha
Dimensions: 27.3 x 11.9 cm x 54 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6283
Remarks:


Reel No. A 569/16

Inventory No. 85487

Title Vārttikapāṭha

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Text Features extracts from Kātyāyana's vārttikas on Pāṇini

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 11.9 cm

Binding Hole

Folios 54

Lines per Folio 8

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6283

Manuscript Features

On the back of fol. 1, the title of the text has been written in a modern hand.

Above the foliation in the right-hand margin, the word rāma appears on most versos.

The sūtras of Pāṇini are referred to in an abbreviated form.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

siddhe śabdārthasaṃbaṃdhe lokato ʼrthaprayukte śabdaprayoge śāstreṇa dharmaniyamaḥ samānāyām arthāvagatau śabdena cāpaśabdena ca śabdena ca śabdenaivārtho bhidheya iti niyamaḥ | tatra jñānapūrvake prayoge dharmaḥ | na cedānīm ācāryāḥ sūtrāṇi kṛtvā nivarttayaṃti | vṛttisamavāyārtho nubaṃdhakaraṇārthaś ca varṇānām upadeśaḥ śāstrapravṛti(!)phalako varṇānāṃ krameṇa niveśo vṛttisamavāyaḥ | a i uṇ | ākṛtigrahaṇāt siddhaṃ | rūpasāmānyād vā | ṛ ḷk samāne rthe śāstrānvito ʼśāstrānvitasya nirvako (!) bhavati | evaṃ samāne śabde śāstrānvito rtho py anyasya nivarjako bodhyaḥ tulyanyāyāt pakṣāṃtarair api parihārā bhavaṃti | e oṅ | varṇaikadeśāvarṇagrahaṇena gṛhyaṃte nāvyapravṛktasyāvayavasya tadvidhiḥ atha vā na gṛhyaṃte |

(fol. 1v1-8)

End

upasargād<ref>Cf. Pāṇ 8.4.38 ff.</ref> | upasargād bahulam iti vaktavyaṃ | kṛty acaḥ | nirvisāsyo(!)pasaṃkhyānaṃ | na bhābhūpū | pūjograhaṇaṃ draṣṭavyaṃ ṇyaṃtasya copasaṃkhyānaṃ | ṣāt padāṃ | ṣāt padādi paragrahaṇaṃ karttavyaṃ | naśeḥ ṣāṃ | naśer aśa iti vaktavyaṃ | padavyavā | ataddhita iti vaktavyaṃ | na padāṃtā | anāmnavatinagarīṇām iti vaktavyaṃ yaro nunāsi | pratyaye māṣāyāṃ nityam iti vaktavyaṃ | anaci ca | yaṇo maya iti vācyaṃ | śaraḥ khaya iti vaktavyaṃ | avasāne ca dve iti vācyaṃ | nādiny ākrośe | tatpare ceti vaktavyaṃ | vā hatajagdhapare iti vācyaṃ | .. cayo dvitīyāḥ śeri (!) pauskarasāder iti vaktavyaṃ | udaḥ sthā | udaḥ pūrvatve skaṃdeś cchaṃdasy upasaṃkhyānaṃ | roge ceti vaktavyaṃ | śaś cho ṭi | amīti vācyaṃ | abhyose (!) ca | prakṛticarāṃ prakṛticaraḥ prakṛtijaśāṃ prakṛtijaśa iti vaktavyaṃ | a a | ekaśeṣanirddeśād bhagavataḥ pāṇineḥ siddhaṃ || ity aṣṭamaḥ || dvā.ānījaṃ (ruvāṭṛ)tāṃ (na)maḥ | ❁

(fol. 54v1-8)

Colophon

iti vārttikapāṭhaḥ samāptaḥ graṃthasaṃkhyā || 1000

(fol. 54v8)

Microfilm Details

Reel No. A 569/16

Date of Filming 18-05-1973

Exposures 57

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 23-05-2007


<references/>