A 569-16 Vārttikapāṭha
Manuscript culture infobox
Filmed in: A 569/16
Title: Vārttikapāṭha
Dimensions: 27.3 x 11.9 cm x 54 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6283
Remarks:
Reel No. A 569/16
Inventory No. 85487
Title Vārttikapāṭha
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Text Features extracts from Kātyāyana's vārttikas on Pāṇini
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.3 x 11.9 cm
Binding Hole
Folios 54
Lines per Folio 8
Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6283
Manuscript Features
On the back of fol. 1, the title of the text has been written in a modern hand.
Above the foliation in the right-hand margin, the word rāma appears on most versos.
The sūtras of Pāṇini are referred to in an abbreviated form.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
siddhe śabdārthasaṃbaṃdhe lokato ʼrthaprayukte śabdaprayoge śāstreṇa dharmaniyamaḥ samānāyām arthāvagatau śabdena cāpaśabdena ca śabdena ca śabdenaivārtho bhidheya iti niyamaḥ | tatra jñānapūrvake prayoge dharmaḥ | na cedānīm ācāryāḥ sūtrāṇi kṛtvā nivarttayaṃti | vṛttisamavāyārtho nubaṃdhakaraṇārthaś ca varṇānām upadeśaḥ śāstrapravṛti(!)phalako varṇānāṃ krameṇa niveśo vṛttisamavāyaḥ | a i uṇ | ākṛtigrahaṇāt siddhaṃ | rūpasāmānyād vā | ṛ ḷk samāne rthe śāstrānvito ʼśāstrānvitasya nirvako (!) bhavati | evaṃ samāne śabde śāstrānvito rtho py anyasya nivarjako bodhyaḥ tulyanyāyāt pakṣāṃtarair api parihārā bhavaṃti | e oṅ | varṇaikadeśāvarṇagrahaṇena gṛhyaṃte nāvyapravṛktasyāvayavasya tadvidhiḥ atha vā na gṛhyaṃte |
(fol. 1v1-8)
End
upasargād<ref>Cf. Pāṇ 8.4.38 ff.</ref> | upasargād bahulam iti vaktavyaṃ | kṛty acaḥ | nirvisāsyo(!)pasaṃkhyānaṃ | na bhābhūpū | pūjograhaṇaṃ draṣṭavyaṃ ṇyaṃtasya copasaṃkhyānaṃ | ṣāt padāṃ | ṣāt padādi paragrahaṇaṃ karttavyaṃ | naśeḥ ṣāṃ | naśer aśa iti vaktavyaṃ | padavyavā | ataddhita iti vaktavyaṃ | na padāṃtā | anāmnavatinagarīṇām iti vaktavyaṃ yaro nunāsi | pratyaye māṣāyāṃ nityam iti vaktavyaṃ | anaci ca | yaṇo maya iti vācyaṃ | śaraḥ khaya iti vaktavyaṃ | avasāne ca dve iti vācyaṃ | nādiny ākrośe | tatpare ceti vaktavyaṃ | vā hatajagdhapare iti vācyaṃ | .. cayo dvitīyāḥ śeri (!) pauskarasāder iti vaktavyaṃ | udaḥ sthā | udaḥ pūrvatve skaṃdeś cchaṃdasy upasaṃkhyānaṃ | roge ceti vaktavyaṃ | śaś cho ṭi | amīti vācyaṃ | abhyose (!) ca | prakṛticarāṃ prakṛticaraḥ prakṛtijaśāṃ prakṛtijaśa iti vaktavyaṃ | a a | ekaśeṣanirddeśād bhagavataḥ pāṇineḥ siddhaṃ || ity aṣṭamaḥ || dvā.ānījaṃ (ruvāṭṛ)tāṃ (na)maḥ | ❁
(fol. 54v1-8)
Colophon
iti vārttikapāṭhaḥ samāptaḥ graṃthasaṃkhyā || 1000
(fol. 54v8)
Microfilm Details
Reel No. A 569/16
Date of Filming 18-05-1973
Exposures 57
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 23-05-2007
<references/>